Shri Raghavendra Stotram

info

Shri Raghavendra Stotram

ragavendra swamy

Shri Raghavendra(Rayaru) Stotram is composed by Sri Appannacharya, one of the ardent devotees of Sri Rayaru, before entering Brindavana/Samadhi. He was one of the greatest Hindu Saint Philosophers, of 17th Century.
For more info on log on to www.gururaghavendra.org
This is my humble tribute of Raghavendra Stotra at his feet. May the great Soul bless us all.

shrI poorNabOdha guruteertha payObdipaara
kaamaarimaaksha vishamaaksha shirahsprushanti
poorvOttaraamita taranga chatatsu haMsa
dEvaalisEvita paraaMghri payOjalagna||1||
 
jeevEshabEdha guNapoorti jagatsusatva
neechOChCha bhaava mukha nakra gaNaihsamEta
durvaadyajaapati gilairgururAghavEndra
vaagdEvataa saridamum vimaleekarOtu||2||
 
shrI raghavEndra sakalapradaata
swapaadakanja dvaya bhaktimadbhyaha
aghaadri sambhEdana driShTivajraha
kshamaasurEndrO avatumaam sadaa ayam||3||
 
shrI raaghvEndro haripaadakanja
niShEvaNaallabdha samasta sampat
dEvaswabhaavO divijadrumOyamam
iSHTa pradO mE satatam sa bhooyaat||4||
 
bhavyaswaroopO bhavaduKHatoolaha
sanGhaagni charyah sukhadhairyashaalee
samasta duSHTa grahanigrahEshO
duratyayOpaplava sindhu sEtuhu||5||
 
nirastadOSHO niravadyavESHaha
pratyarthi mookhatva nidaana bhaaSHaH
vidwatparigNeya mahaavishESHO
vaagvaikhari nirjita bhavya shEshaHa||6||
 
santaana sampat parishuddha bhaktihi
vigjnAna vaagdEha supaaTavadeen
datva sharirOththa samasta dOshaan
hatvaasanO shri guru raaghavEndraha||7||
 
yatpaadOdaka sanchayah suranadeemukhyaapagaasaadita
asanKhyaanuttama puNyasangha vilasat praKhyaata puNyaavahaha
dustaapatraya naashanO bhuvi maha vandya suputrapradO
vyangaswanga samrudhdhidO grahamahapaapaapahastamshraye||8||
 
yatpaadakanjarajasaa paribhuushitaanga
yatpaada padma madhupaayita maanasaayE
yatpaada padma parikeertana jeerNavaachaha
taddarshanam durita kaananadhaavabhootam||9||
 
sarvatantra svatantrO asau shrI madhva matavardhanaha
vijayeendrakaraabjjOththa sudheendra varaputrakaha||10||
 
shrI raaghavEndro yatiraaT gururmEsyaadbhayaapahaha
gjnaana bhakti suputraayuryashah shrI puNya vardhanaha||11||
 
prativaadijayasvaanta bhEdhachinhaadarO guruhu
sarvavidyaa praveeNo anyO raghavEndraannavidyatE||12||
 
aparOksheekrita shreeshaha samupEkshitabhaavajaha
apEkshita pradaata anyO raghavEndraannavidyatE||13||
 
dayaadaakShiNya vyraagya vaakpaaTava mukhaankitaha
shaapaanugrahashaktO anyO raghavEndraannavidyatE||14||
 
agjnaana vismritirbhraanti samshayaapa smritikshayaaha
tandraakampavachaha kouNTya mukhaayEchEndriyOdbhavaaha
dOshaastE naashamaayaanti raaghavEndra prasaadatah||15||
 
Om shrI raghavEndraayanamaha ityaSHTaakshara mantrataha
japitaadbhaavitaanityam iSHTaarthasyurna samshayaha||16||
 
hantu nah kayajaan dOshaan aatmaatmeeyasamudbhavaan
sarvaanapi pumarthaamscha dadaatu gururaatmavit||17||
 
iti kaalatrayEnnityam praarthanaam yah karOti saha
ihAmutraapta sarvEShTo mOdatE naatra samshayaha||18||
 
agamya mahimaa lOke raghavEndrO mahayashaha
shri madhva matadugdaabdhi chandrO avatumaam sadaa anaghaha||19||
 
sarvayaatraa phalaavaaptaihyathaa Shakti pradakShiNam
karOmi tava sidhdhasya vrindaavanaagata jalam
shirasaa dhaarayaamyadya sarva teertha phalaaptayE||20||
 
sarvaabheeSHTaartha siddyartham namaskaaram karOmyaham
tavasankeertanam vEda shaastraartha gjnaana sidhdhayE||21||
 
samsaarE akshaya saagarE prakrititOgaadHE sadaadustarE
sarvaavadya jalagrahairanupamaihi kaamaadibhangaakulE
naana vibhrama durbhramE amitabhaya stOmaadi phEnOtkaTE
duKHOtkriSHTa viSHE samuddhara gurOmaam magna roopam sadaa||22||
raaghavEndra guru stOtram yah paTHEt bhaktipoorvakam
tasya kuSHTaadi rOgaaNaam nivrittihi tvarayaa bhavEt||23||
 
andhOpi divyadriSHTihi syaat EDha mookOpi vaakpatihi
poorNaayuhu poorNa sampattihi stOtrasyaasya japaadbhavEt||24||
 
yah pibEjalamEtEna stOtraiNairvaabhimantritam
tasya kukshigata dOSHaaha sarvE nashyanti tatkshaNaat||25||
 
yadvrindaavanamaasaadya panguhkanjOpivaajanaha
stOtrENa anEna yah kuryaat pradakSHiNa namaskritim
sajanghaalObhavEdEva guru raja prasaadataha||26||
 
sOmasooryOparaagE cha puSHyaarlaadi samaagamE
yOnuttamamidam stOtram aSHTOttara shatam japEt
bhootaprEta piSHaachaadi peeDaa tasya na jaayatE||27||
 
Etat stOtram samuchchaarya gurOrvrindaavanaantike
deepa samyOjanaat gjnaanam putra laabhO bhavEdruvam||28||
 
paravaadijayO divya gjnaana bhaktyaadi vardhanam
sarvaabheeSHTapravriddhissyaat naatra kaarya vichaaraNa||29||
 
raajachOra mahaavyaagra sarpa nakraadipeeDanam
na jaayatE asya stOtrasya prabhaavaat naatra samshayaha||30||
 
yO bhaktyaa guru raaghavEndra charaNa dwandwam smarna yah paTHEt
stOtram divyamidam sadaa nahi bhavET tasyaasukham kinchana||31||
 
kintwiSHTaartha samriddhirEva kamalaanaatha prasaadOdayaat
keertirdigvidita vibhuutiratulaa saakshi hayaasyOtrahi||32||
 
iti shrI raaghavEndraarya gururaaja prasaadataha
kritam stOtram idam puNyam shrImadbhihi appaNaabhidaihi||33||
 
poojyaaya raaghavEndraaya satya dharma rataaya cha
bhajataam kalpavrikshaaya namataam kaamadhEnavE||34||